Sanskrit Segmenter Summary


Input: पृथिव्यां त्रीणि रत्नान्यापोऽन्नं सुभाषितम् मूढैः पाषाणखण्डेषु रत्नसङ्ख्या विधीयते
Chunks: pṛthivyām trīṇi ratnānyāpo'nnam subhāṣitam mūḍhaiḥ pāṣāṇakhaṇḍeṣu ratnasaṅkhyā_vidhīyate
SH SelectionUoH Analysis

pthivyām trīi ratnānyāpo'nnam subhāitam mūḍhai pāāakhaeu ratnasakhyā_vidhīyate 
pṛthivyām
trīṇi
ratnāni
āpaḥ
subhāṣitam
mūḍhaiḥ
pāṣāṇa
khaṇḍeṣu
ratna
saṅkhyāḥ
vidhīyate
annam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria